Cover image of Bhagavad Gita Sanskrit

Bhagavad Gita Sanskrit

Bhagavad Gita Sanskrit

Ranked #1

Podcast cover

चतुर्थोऽध्याय: (यज्ञकर्मस्पष्टीकरणम्)

चतुर्थोऽध्याय: (यज्ञकर्मस्पष्टीकरणम्)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘यज्ञकर्मस्पष्टीकरणम्’ नाम चतुर्थोऽध्यायः।

14 Dec 2017

2hr 22mins

Ranked #2

Podcast cover

पञ्चमोऽध्याय: (यज्ञभोक्तामहापुरुषस्थमहेश्वर:)

पञ्चमोऽध्याय: (यज्ञभोक्तामहापुरुषस्थमहेश्वर:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘‘यज्ञभोक्तामहापुरुषस्थमहेश्वरः’’ नाम पञ्च... Read more

14 Dec 2017

1hr 4mins

Ranked #3

Podcast cover

षष्ठोऽध्याय: (अभ्यासयोग:)

षष्ठोऽध्याय: (अभ्यासयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘अभ्यासयोगो’ नाम षष्ठोऽध्यायः।

14 Dec 2017

1hr 28mins

Ranked #4

Podcast cover

दशमोऽध्याय: (विभूतिवर्णनम्)

दशमोऽध्याय: (विभूतिवर्णनम्)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘विभूतिवर्णनम्’ नाम दशमोऽध्यायः।

14 Dec 2017

1hr 14mins

Most Popular Podcasts

Ranked #5

Podcast cover

गुरु-वन्दना

गुरु-वन्दना

गुरु-वन्दना : ।। ॐ श्री सद्गुरुदेव भगवान् की जय ।। जय सद्गुरुदेवं, परमानन्दं, अमर शरीरं अविकारी।। निर्गुण निर्मूलं, धरि ... Read more

14 Dec 2017

9mins

Ranked #6

Podcast cover

प्राक्कथनम्

प्राक्कथनम्

भगवान् श्रीकृष्णो यस्मिन् काले गीतायाः सदुपदेशं प्रादात्, तदानीं तस्य मनोभावाः कीदृशा आसन्? ते सर्वे मनोगता भावा वक्तुं ... Read more

14 Dec 2017

1hr 32mins

Ranked #7

Podcast cover

प्रथमोऽध्याय: (संशयविषादयोग:)

प्रथमोऽध्याय: (संशयविषादयोग:)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘संशयविषादयोगो’ नाम प्रथमोऽध्यायः।

14 Dec 2017

1hr 43mins

Ranked #8

Podcast cover

द्वितीयोऽध्याय: (कर्मजिज्ञासा)

द्वितीयोऽध्याय: (कर्मजिज्ञासा)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसम्वादे ‘कर्मजिज्ञासा’ नाम द्वितीयोऽध्यायः।

14 Dec 2017

2hr 56mins

Ranked #9

Podcast cover

तृतीयोऽध्याय: (शत्रुविनाशप्रेरणा)

तृतीयोऽध्याय: (शत्रुविनाशप्रेरणा)

श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ‘शत्रुविनाशप्रेरणा’ नाम तृतीयोऽध्यायः।

14 Dec 2017

1hr 55mins

Ranked #10

Podcast cover

उपशम:

उपशम:

स सर्वसमर्थोऽविनाशी परमात्मा मानवस्य हृदये निवसति। सम्पूर्णभावेन तस्य शरणं गन्तुं विधानमस्ति, येन शाश्वतं धाम, सदाविद्यम... Read more

14 Dec 2017

1hr 57mins

“Podium: AI tools for podcasters. Generate show notes, transcripts, highlight clips, and more with AI. Try it today at https://podium.page”